Skip to main content

6.11.3 LP पाठ योजना (Lesson Plan) पृथिव्यां त्रीणि रत्नानि

 

 6.11.3 LP पाठ योजना (Lesson Plan)

पृथिव्यां त्रीणि रत्नानि


🪔 पाठ योजना (Lesson Plan)

कक्षा: षष्ठी
विषय: संस्कृत
पुस्तक: दीपकम् (NCERT)
पाठ: एकादशः पाठः — पृथिव्यां त्रीणि रत्नानि


१. संकल्पनाः (Concepts)

  1. सच्चरित्रस्य गौरवम् – सज्जन व्यक्ति समाजस्य भूषणम् अस्ति।
  2. विपरीताचारिणां निन्दा – दुश्चरित्रजनाः अपमानं वहन्ति।
  3. ज्ञानस्य, शीलस्य, तथा चरित्रस्य महत्त्वम् – भौतिक रत्नात् अपि श्रेष्ठं सदाचाररत्नम्।

२. अधिगमफलानि (Learning Outcomes – NCERT अनुसार)

विद्यार्थीः –

  1. श्लोकानां पठनेन उच्चारणशुद्धिं प्राप्नोति।
  2. श्लोकस्य भावार्थं स्वशब्दैः व्यक्तुं शक्नोति।
  3. सदाचारस्य महत्त्वं बोधयितुं समर्थः भवति।
  4. संस्कृत वाक्यरचनायां शुद्ध प्रयोगं करोति।
  5. जीवनमूल्यैः (सत्यम्, शीलम्, विनयः) युक्तं आचरणं अनुवर्तते।

३. शैक्षणिक रणनीतयः (Pedagogical Strategies)

  1. प्रारम्भिक चर्चा (Warm-up):
    शिक्षकः प्रश्नं पृच्छति –
    “रत्नं किम्?” “सज्जनः समाजस्य रत्नं कथं भवति?”

  2. पठन-श्रवण क्रिया (Reading & Listening):
    शिक्षकः श्लोकं पठति – ‘पृथिव्यां त्रीणि रत्नानि...’
    ततः विद्यार्थी अनुश्लोकं पठन्ति।

  3. अर्थव्याख्या:
    – पदच्छेदः, अन्वयः, शब्दार्थः, भावार्थः स्पष्ट्यते।
    – चार्ट अथवा PPT द्वारा श्लोक का अर्थ दर्श्यते।

  4. समूहचर्चा (Group Discussion):
    विद्यार्थी समूहैः – “सज्जनः समाजस्य कः लाभः?” इत्यस्य उत्तरं विचारयन्ति।

  5. भूमिकानिर्वाहः (Role Play):
    – एकः सज्जनः, एकः दुष्टः, अन्ये जनाः समाजे भूमिकां निभवन्ति।

  6. सर्जनात्मक क्रिया (Creative Activity):
    – “त्रीणि रत्नानि” इत्यस्य विषय पर चित्रांकनम्।


४. अन्यविषयसमन्वयः (Integration with Other Subjects)

विषय समन्वय का रूप
हिन्दी / नैतिक शिक्षा सज्जनता एवं सदाचार पर कहानी-पठन।
कला (Art) रत्न और चरित्र से सम्बद्ध चित्रण।
विज्ञान भौतिक रत्न (हीरा, माणिक्य, मोती) की जानकारी।
सामाजिक विज्ञान ऐतिहासिक सच्चरित्र महापुरुषों की चर्चा।

५. मूल्यांकन (Assessment – Item Format)

(क) लघुत्तरप्रश्नाः (Short Answer Type):

  1. ‘पृथिव्यां त्रीणि रत्नानि’ इत्यत्र रत्नानि कतानि?
  2. शीलस्य महत्त्वं किं?

(ख) विकल्पप्रश्नाः (MCQs):

  1. पृथिव्यां रत्नानि कतानि?
    (a) स्वर्णं, रजतं, हीरकं
    (b) सज्जनः, जलम्, सुशीलः ✅

(ग) प्रयोगात्मक प्रश्नः (Activity-based):
– विद्यार्थिनः प्रतिदिन एकं सदाचारं पालनं लिखन्ति।


६. साधनसामग्री (Resources – Digital/Physical)

Digital:

  • PowerPoint प्रस्तुति श्लोकार्थसहित
  • ऑडियो – शुद्ध उच्चारणाभ्यास हेतु
  • e-Pathshala वीडियो एवं NCERT डिजिटल सामग्री

Physical:

  • पाठ्यपुस्तक “दीपकम्”
  • चार्ट पेपर, चित्र कार्ड्स
  • शील-रत्न पोस्टर

७. २१वीं शताब्द्याः कौशलानि / मूल्यशिक्षा / व्यवसायिककौशलम्

क्षेत्र विवरण
21st Century Skills Critical Thinking, Communication, Self-awareness
मूल्यशिक्षा (Value Education) सत्य, शील, परोपकार, सदाचार
व्यावसायिक कौशल (Vocational Skills) नेतृत्वकला, सकारात्मक संवाद, आत्मप्रेरणा

८. विस्तार / वास्तविक जीवन में उपयोग (Extension / Real-life Applications)

  • विद्यार्थी विद्यालये, गृहस्थाने च सदाचारवृत्तिं अनुवर्तयन्ति।
  • सच्चरित्रता एव समाजस्य रत्नमिति अनुभवयन्ति।
  • “पृथिव्यां त्रीणि रत्नानि” इति श्लोकस्य भावं जीवनप्रवृत्तिषु प्रयोगयन्ति।


Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।