6.11.3 LP पाठ योजना (Lesson Plan)
पृथिव्यां त्रीणि रत्नानि
🪔 पाठ योजना (Lesson Plan)
कक्षा: षष्ठी
विषय: संस्कृत
पुस्तक: दीपकम् (NCERT)
पाठ: एकादशः पाठः — पृथिव्यां त्रीणि रत्नानि
१. संकल्पनाः (Concepts)
- सच्चरित्रस्य गौरवम् – सज्जन व्यक्ति समाजस्य भूषणम् अस्ति।
- विपरीताचारिणां निन्दा – दुश्चरित्रजनाः अपमानं वहन्ति।
- ज्ञानस्य, शीलस्य, तथा चरित्रस्य महत्त्वम् – भौतिक रत्नात् अपि श्रेष्ठं सदाचाररत्नम्।
२. अधिगमफलानि (Learning Outcomes – NCERT अनुसार)
विद्यार्थीः –
- श्लोकानां पठनेन उच्चारणशुद्धिं प्राप्नोति।
- श्लोकस्य भावार्थं स्वशब्दैः व्यक्तुं शक्नोति।
- सदाचारस्य महत्त्वं बोधयितुं समर्थः भवति।
- संस्कृत वाक्यरचनायां शुद्ध प्रयोगं करोति।
- जीवनमूल्यैः (सत्यम्, शीलम्, विनयः) युक्तं आचरणं अनुवर्तते।
३. शैक्षणिक रणनीतयः (Pedagogical Strategies)
-
प्रारम्भिक चर्चा (Warm-up):
शिक्षकः प्रश्नं पृच्छति –
“रत्नं किम्?” “सज्जनः समाजस्य रत्नं कथं भवति?” -
पठन-श्रवण क्रिया (Reading & Listening):
शिक्षकः श्लोकं पठति – ‘पृथिव्यां त्रीणि रत्नानि...’
ततः विद्यार्थी अनुश्लोकं पठन्ति। -
अर्थव्याख्या:
– पदच्छेदः, अन्वयः, शब्दार्थः, भावार्थः स्पष्ट्यते।
– चार्ट अथवा PPT द्वारा श्लोक का अर्थ दर्श्यते। -
समूहचर्चा (Group Discussion):
विद्यार्थी समूहैः – “सज्जनः समाजस्य कः लाभः?” इत्यस्य उत्तरं विचारयन्ति। -
भूमिकानिर्वाहः (Role Play):
– एकः सज्जनः, एकः दुष्टः, अन्ये जनाः समाजे भूमिकां निभवन्ति। -
सर्जनात्मक क्रिया (Creative Activity):
– “त्रीणि रत्नानि” इत्यस्य विषय पर चित्रांकनम्।
४. अन्यविषयसमन्वयः (Integration with Other Subjects)
| विषय | समन्वय का रूप |
|---|---|
| हिन्दी / नैतिक शिक्षा | सज्जनता एवं सदाचार पर कहानी-पठन। |
| कला (Art) | रत्न और चरित्र से सम्बद्ध चित्रण। |
| विज्ञान | भौतिक रत्न (हीरा, माणिक्य, मोती) की जानकारी। |
| सामाजिक विज्ञान | ऐतिहासिक सच्चरित्र महापुरुषों की चर्चा। |
५. मूल्यांकन (Assessment – Item Format)
(क) लघुत्तरप्रश्नाः (Short Answer Type):
- ‘पृथिव्यां त्रीणि रत्नानि’ इत्यत्र रत्नानि कतानि?
- शीलस्य महत्त्वं किं?
(ख) विकल्पप्रश्नाः (MCQs):
- पृथिव्यां रत्नानि कतानि?
(a) स्वर्णं, रजतं, हीरकं
(b) सज्जनः, जलम्, सुशीलः ✅
(ग) प्रयोगात्मक प्रश्नः (Activity-based):
– विद्यार्थिनः प्रतिदिन एकं सदाचारं पालनं लिखन्ति।
६. साधनसामग्री (Resources – Digital/Physical)
Digital:
- PowerPoint प्रस्तुति श्लोकार्थसहित
- ऑडियो – शुद्ध उच्चारणाभ्यास हेतु
- e-Pathshala वीडियो एवं NCERT डिजिटल सामग्री
Physical:
- पाठ्यपुस्तक “दीपकम्”
- चार्ट पेपर, चित्र कार्ड्स
- शील-रत्न पोस्टर
७. २१वीं शताब्द्याः कौशलानि / मूल्यशिक्षा / व्यवसायिककौशलम्
| क्षेत्र | विवरण |
|---|---|
| 21st Century Skills | Critical Thinking, Communication, Self-awareness |
| मूल्यशिक्षा (Value Education) | सत्य, शील, परोपकार, सदाचार |
| व्यावसायिक कौशल (Vocational Skills) | नेतृत्वकला, सकारात्मक संवाद, आत्मप्रेरणा |
८. विस्तार / वास्तविक जीवन में उपयोग (Extension / Real-life Applications)
- विद्यार्थी विद्यालये, गृहस्थाने च सदाचारवृत्तिं अनुवर्तयन्ति।
- सच्चरित्रता एव समाजस्य रत्नमिति अनुभवयन्ति।
- “पृथिव्यां त्रीणि रत्नानि” इति श्लोकस्य भावं जीवनप्रवृत्तिषु प्रयोगयन्ति।
Comments
Post a Comment