Skip to main content

7.8.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -8, हितं मनोहारि च दुर्लभं वचः Class- 7th, Subject - Sanskrit, Lesson-8, Hitam Manohari Ch Durlabham Vach NCERT - दीपकम् / Deepakam

 7.8.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

            पाठः -8,  हितं मनोहारि च दुर्लभं वचः

     Class- 7th,  Subject - Sanskrit,  

Lesson-8,    Hitam Manohari Ch Durlabham Vach 

           NCERT -  दीपकम् / Deepakam              

       ************************************ 

अभ्यास प्रश्न 

१. अधोलिखितानि वाक्यानि पठित्वा आम्’ अथवा ’ इति वदन्तु लिखन्तु च 

(क) किं वयं पृथिव्याः पुत्राः पुत्र्यः च स्म: 

उत्तरः आम्

(ख) किं रत्नम् अन्विष्यति 
उत्तरः न  

(ग) किं शीलं श्रेष्ठम् आभूषणम् अस्ति 
उत्तरः आम्

(घ) किं शरीरम् आद्यं धर्मसाधनम् 

उत्तरः आम्

(ङ) किं गुणानां सर्वदा एव आदरः भवति 
उत्तरः आम्

(च) किं क्रियाशीलः एव विद्वान् भवति 

उत्तरः आम्

(छ) किम् अस्माभिः केवलं मनोरञ्जकानि वाक्यानि वक्तव्यानि 

उत्तरः 

(ज) यः सदा सुखम् इच्छतिकिं सः विद्यां प्राप्नोति 

उत्तरः 

 

२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु-

          (पाठ के आधार पर प्रश्नों के उत्तर एक पद में दीजिए।)

(क) आद्यं धर्मसाधनं किम् ?
उत्तरः शरीरम्

(ख) कीदृशं वचः मा ब्रूहि ?
उत्तरः दीनम्

(ग) श्रेष्ठम् आभूषणं किम् अस्ति ?
उत्तरः शीलम्

(घ) सर्वेषां मनुष्याणां माता का अस्ति ?
उत्तरः पृथ्वी

(ङ) रत्नानाम् अन्वेषणं के कुर्वन्ति ?
उत्तरः ग्राहकाः


३. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु ।

             (पाठ के आधार पर प्रश्नों के उत्तर पूर्णवाक्य में दीजिए।)

(क) कः विद्वान् अस्ति?
उत्तरः अर्जितस्य ज्ञानस्य जीवने आचरणेनव्यवहारे प्रयोगेण च एव मनुष्यः वास्तविकः बिद्वान् भवति न तु केवलम् अध्ययनेव ।

(ख) गुणिषु पूजास्थानं किम् ?

उत्तरः गुणिषु पूजास्थानं गुणाः भवन्तिन च लिङ्गम् न च वयः ।

(ग) कः विद्यां न प्राप्नोति ?
उत्तरः यः सदैव सुखम् इच्छतिपरिश्रमं न करोतिअलसः अस्ति सः विद्यां न प्राप्नोति ।

(घ) मनुष्य: विद्याम् अर्थं च कथं साधयेत् ?
उत्तरः मनुष्यः ज्ञानं प्राप्तुं समयस्य निरन्तरम् उपयोगः करणीयः : एकस्य अपि क्षणस्य नाशः न करणीयः । एवम् एव यदिः धनस्य संग्रहं कर्तुम् इच्छति तर्हि सः निरन्तरं प्रत्येकं रुप्यकस्य सङ्ग्रहणं कुर्यात् । 

(ङ) कीदृशं वचनं दुर्लभम् ?
उत्तरः तादृशं वचनं दुर्लभं भवति यत् हितकारकम् अपि स्यात्मनोरमम् अपि स्यात् ।

 

४. रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुर्वन्तु । (रेखांकित पदों के आधार पर प्रश्न निर्माण कीजिए ।)

(क) शीलं परं भूषणम् ।

उत्तरः किं परं भूषणम् ?

(ख) मनुष्यः पृथिव्याः सन्तानः अस्ति ।

उत्तरः मनुष्यः कस्याः सन्तानः अस्ति ?

(ग) गुणिषु लिङ्गं वयः च न महत्त्वपूर्णम्।
उत्तरः केषु लिङ्गं वयः च न महत्त्वपूर्णम् ?

(घ) हितकारकं मनोहारि च वचः दुर्लभं भवति । उत्तरः
उत्तरः हितकारकं मनोहारि च किम् दुर्लभं भवति ?


५. पाठस्य आधारेण उदाहरणानुसारं समुचितं मेलनं कुर्वन्तु ।

              (पाठ के आधार पर उदाहरण के अनुसार उचित मिलान कीजिए।)
उत्तरः

(क) क्षणशः कणशः साधयेत्                 -      विद्याम् अर्थं च

(ख) सर्वश्रेष्ठम् आभूषणम्             -      शीलम्

(ग) रत्नं न अन्विष्यति, तत्         -      मृग्यते

(घ) आद्यं धर्मसाधनम्                -      शरीरम्

(ङ) हितकारकं मनोहारि च वचः    -      दुर्लभम्

(च) पूजास्थानम्                       -      गुणाः 

 

६. पाठात् अधोलिखितानां पदानां समानार्थकपदानि चित्वा लिखन्तु ।

              (पाठ से निम्नलिखित पदों के सामानार्थक पदों को चुनकर लिखिए |)
उत्तरः
(क) सुतः              -      पुत्रः

(ख) प्रथमम्          -      आद्यम्
(ग) धनम्              -      अर्थम्
(घ) अवस्था          -      वयः

(ङ) वचनम्            -      वचः
(
च) आचरणम्        -      शीलम्


७. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु रेखाङ्कित पदानां विभक्तिं निर्दिशन्तु ।

              (उदाहरणानुसार नीचे लिखे वाक्यों में रेखांकित पदों की विभक्ति बताइए।)

(क) माता भूमिः पुत्रोऽहं पृथिव्याः 
उत्तरः षष्ठी विभक्तिः

(ख) गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः।
उत्तरः सप्तमी विभक्ति

(ग) शीलं परं भूषणम्।
उत्तरः प्रथमा विभक्ति

(घ) क्षणशः कणशश्चैव विद्याम् अर्थ च साधयेत् ।
उत्तरः द्वितीया विभक्ति

(ङ) सुखार्थिनः कुतो विद्या कुतो विद्यार्थिनः सुखम् ।
उत्तरः प्रथमा / द्वितीया विभक्ति

(च) हितं मनोहारि च दुर्लभं वचः ।
उत्तरः प्रथमा विभक्ति

 

८. यत्र अग्रे स्वरः अस्ति तत्र अनुस्वारस्य स्थाने म्’ लिखित्वा वाक्यानि पुनः लिखन्तु ।

           (जिसके आगे स्वर है वहाँ अनुस्वार के स्थान पर म्’ लिखकर वाक्य पुनः लिखिए।)

(कं) न रत्नं अन्विष्यति ।
उत्तरः न रत्नम् अन्विष्यति ।

(ख) शरीरं आद्यं खलु धर्मसाधनम् ।
उत्तरः शरीरम् आद्यं खलु धर्मसाधनम् ।

(ग) वयं अद्यतनं पाठं पठामः ।
उत्तरः वयम् अद्यतनं पाठं पठामः ।

(घ) त्वं अस्माकं गृहं आगच्छ।
उत्तरः त्वम् अस्माकं गृहम् आगच्छ ।

(ङ) अहं एकं प्रश्नं प्रष्टुं इच्छामि ।
उत्तरः अहम् एकं प्रश्नं प्रष्टुम् इच्छामि ।  

(च) गुणं अर्जयितुं अधिकं प्रयत्नं करोतु ।
उत्तरः गुणम् अर्जयितुम् अधिकं प्रयत्नं करोतु ।

----------- 



Comments

Popular posts from this blog

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।