Skip to main content

7.8.3 LP पाठ योजना (Lesson Plan) अष्टमः पाठः – हितं मनोहारि च दुर्लभं वचः

7.8.3 LP   पाठ योजना (Lesson Plan)

अष्टमः पाठः – हितं मनोहारि च दुर्लभं वचः


🪔 पाठ योजना (Lesson Plan)


कक्षा: सप्तम

विषय: संस्कृत

पुस्तक: दीपकम्

पाठ: अष्टमः पाठः – हितं मनोहारि च दुर्लभं वचः



---


१. संकल्पनाः (Concepts)


1. हितवचनस्य महत्त्वम् – शुभ वचन सदैव कल्याणकारी होते हैं।



2. सत्यम्, हितम्, मनोहारित्वम् च वचनेषु अपेक्षितम् – वाणी में सत्य, हित और माधुर्य होना चाहिए।



3. संवादशुद्धिः एव समाजसौहार्दस्य आधारः – मधुर और उचित संवाद सामाजिक सद्भाव का आधार है।





---


२. अधिगमफलानि (Learning Outcomes – NCERT अनुसार)


विद्यार्थीः –


1. संस्कृत श्लोकानां अर्थं स्वशब्दैः व्याख्यातुं शक्नोति।



2. “हितं मनोहारि च” इत्यस्य तात्पर्यं उदाहरणैः सह वर्णयितुं शक्नोति।



3. संवादे सद्वाणीप्रयोगस्य महत्त्वं अनुभवति।



4. संस्कृत वाक्यरचनां सरलरूपेण प्रयुक्तुं शक्नोति।



5. नैतिक मूल्यैः युक्ता वाणीप्रयोगे प्रेरितो भवति।





---


३. शैक्षणिक रणनीतयः (Pedagogical Strategies)


1. प्रारम्भिक प्रश्नाः (Warm-up):

– “मधुरं वचनं कथं जीवनं शोभयति?”

– “अप्रिय वचनेन किं हानिः भवति?”



2. श्लोकपठनम् एवं अर्थचर्चा:

शिक्षकः श्लोकं पठति, ततः विद्यार्थिनः अनुश्लोकं पठन्ति।

ततः पदच्छेद, अन्वय, अर्थः, भावार्थः चर्च्यन्ते।



3. समूहकार्य (Group Activity):

विद्यार्थी हितवचनानि संकलयन्ति — संस्कृत एवं मातृभाषायाम्।



4. भूमिकानिर्वाहः (Role Play):

छात्राः मधुरवाणी एवं कटुवाणी संवादं प्रदर्शयन्ति।



5. चित्रप्रदर्शनम्:

सत्य, माधुर्य, अहिंसा आदिषु आधारितं डिजिटल प्रस्तुतीकरणम्।





---


४. अन्यविषयसमन्वयः (Integration with Other Subjects)


विषय समन्वय का रूप


हिन्दी नैतिक कहानियों में शुभवचन का प्रयोग।

नैतिक शिक्षा सद्वाणी, संयम, एवं सह-अस्तित्व पर चर्चा।

कला (Art) “सत्यं वद” विषय पर चित्रांकन।

संस्कृत व्याकरणम् विशेषण-विशेष्य प्रयोग द्वारा भाषा अभ्यास।




---


५. मूल्यांकन (Assessment – Item Format)


(क) लघुत्तरप्रश्नाः (Short Answer Type):


1. ‘हितं वचनम्’ किम्?



2. ‘मनोहारि वचनं’ कथं भवेत्?




(ख) विकल्पप्रश्नाः (MCQs):


1. “हितं मनोहारि च दुर्लभं वचः” इति श्लोकस्य तात्पर्यं किम्?

(a) वाणी कटु होनी चाहिए

(b) हितकर और मधुर वाणी दुर्लभ है ✅




(ग) प्रयोगात्मक मूल्यांकनम्:

– विद्यार्थिनः दैनन्दिनजीवने हितवचने प्रयोगं प्रदर्शयन्तु।



---


६. साधनसामग्री (Resources – Digital/Physical)


Digital:


स्मार्ट बोर्ड / PowerPoint प्रस्तुती


श्लोक उच्चारण ऑडियो


एन.सी.ई.आर.टी. e-pathshala वीडियो



Physical:


पाठ्यपुस्तक “दीपकम्”


श्लोक कार्ड्स / चार्ट्स


चित्रफलक (Notice Board Poster – “मधुरा वाणी”)




---


७. इक्कीसवीं शताब्द्याः कौशलानि / मूल्यशिक्षा / व्यवसायिककौशलम्


क्षेत्र कौशल / मूल्य


21st Century Skills Critical thinking, Communication skill, Emotional intelligence

मूल्यशिक्षा (Value Education) सत्य, शान्ति, अहिंसा, मधुरवाणी

व्यावसायिक कौशल (Vocational Skills) नैतिक संवादकला, नेतृत्व कौशल, समूहकार्य दक्षता




---


८. विस्तार / वास्तविक जीवन में उपयोग (Extension / Real-life Applications)


विद्यार्थी विद्यालये, गृहस्थाने, समाजे च मधुरवाणीप्रयोगम् अनुवर्तयन्ति।


“हितं मनोहारि च” इत्यस्य सिद्धान्तं दैनिक व्यवहारं प्रति प्रयुञ्जते।


सोशल मीडिया वार्तालापेषु अपि शालीनसंवादं अवलम्बयन्ति।




---

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।