Skip to main content

7.9.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -9, अन्नाद्भवन्ति भूतानि Class- 7th, Subject - Sanskrit, Lesson-9, Annad Bhavati Bhootaani NCERT - दीपकम् / Deepakam

 7.9.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

            पाठः -9,  अन्नाद्भवन्ति भूतानि 

     Class- 7th,  Subject - Sanskrit,  

Lesson-9,   Annad Bhavati Bhootaani 

           NCERT -  दीपकम् / Deepakam              

       ************************************ 


प्रश्नानि (पृष्ठम् 99)

1. अधः प्रदत्तानां प्रश्नानाम् पूर्णवाक्येन उत्तरं लिखन्तु-
(क) पुत्र्याः जिज्ञासा का?
उत्तरम्:
 पुत्र्याः जिज्ञासा आसीत् यत् मनुष्याः प्राणिनः कीटाः च कथम् भूलोके आगताः।

(ख) कस्मात् आकाशस्य उत्पत्तिः अभवत्?
उत्तरम्:
 ब्रह्मणः आकाशस्य उत्पत्तिः अभवत्।

(ग) अग्नेः कस्य उत्पत्तिः अभवत्?
उत्तरम्:
 अग्नेः जलस्य उत्पत्तिः अभवत्।

(घ) पृथिव्याः केषाम् उत्पत्तिः अभवत्?
उत्तरम्:
 पृथिव्याः ओषधीनां, सस्यानां वृक्षादीनां च उत्पत्तिः अभवत्।

(ङ) आहारात् के उत्पन्नाः?
उत्तरम्:
 आहारात् कीटाः प्राणिनः मनुष्याः च उत्पन्नाः।

(च) माता किं किं पठितवती?
उत्तरम्:
 माता आधुनिक रसायनशास्त्रम् उपनिषद् ग्रन्थान् च पठितवती।

2. पाठ पठित्वा रिक्तस्थानेषु समुचितं पदं लिखन्तु-
(क) अम्ब! मम काचिद् ___________________ अस्ति।
उत्तरम्: 
जिज्ञासा

(ख) प्रथमं ___________________ आकाशस्य उत्पत्तिः अभवत्।
उत्तरम्: 
ब्रह्मणः


(ग) साक्षात् ___________________ उत्पत्तिं वदतु।
उत्तरम्: 
मनुष्याणाम्

(घ) ___________________ कीटाः, प्राणिनः, मनुष्याः उत्पन्नाः खलु अम्ब?
उत्तरम्: 
आहारात्


(ङ) अहम् आधुनिकं ___________________, ___________________ च पठितवती।
उत्तरम्: 
रसायनशास्त्रम्, उपनिषद्ग्रन्थान्

(च) अस्माकं ___________________ ज्ञानं तेषु एव निहितम् अस्ति।
उत्तरम्:
 मौलिकम्


3. उदाहरणानुसारम् अधः प्रदत्तानां शब्दानां वचनपरिवर्तनं कुर्वन्तु-





4. उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु-


(क) माता आपणात् गृहम् आगच्छति।
उत्तरम्:

माता कुतः गृहम् आगच्छति?
माता कस्मात् गृहम् आगच्छति?

(ख) राजेश: विद्यालयात् पुस्तकम् आनयति।
उत्तरम्:

राजेशः कुतः पुस्तकम् आनयति?
राजेशः कस्मात् पुस्तकम् आनयति?

(ग) विकासः महेशात् लेखनीं स्वीकृतवान्।
उत्तरम्:

विकासः कुतः लेखनीं स्वीकृतवान्?
विकासः कस्मात् लेखनीं स्वीकृतवान्?

(घ) माता गृहात् पुत्रं पश्यति।
उत्तरम्:

माता कुतः पुत्रं पश्यति?
माता कस्मात् पुत्रं पश्यति?

(ङ) हिमालयात् गङ्गा प्रवहति।
उत्तरम्:

कुतः गङ्गा प्रवहति?
कस्मात् गङ्गा प्रवहति?



5. अधः प्रदत्तानि पदानि पठन्तु तेषां पदानां पर्यायपदानि पाठेषु सन्ति, तानि चित्वा निर्देशानुसारं पदरञ्जन्यां लिखन्तु- 

 



6. उदाहरणानुसारं कः कस्मात् विद्यां प्राप्तवान् इति पूर्णवाक्येन लिखन्तु-

उत्तरम्:
(क) शुक्राचार्यः महादेवात् विद्यां प्राप्तवान्।
(ख) पद्यपादः शङकराचार्यात् विद्यां प्राप्तवान्।
(ग) विवेकानन्दः रामकृष्णात् विद्यां प्राप्तवान्।
(घ) रामः वसिष्ठात् विद्यां प्राप्तवान्।
(ङ) भीष्मः परशुरामात् विद्यां प्राप्तवान्।
(च) चन्द्रगुप्तः चाणक्यात् विद्यां प्राप्तवान्।
(छ) अर्जुन: द्रोणाचार्यात् विद्यां प्राप्तवान्।


7. अधः प्रदत्तानि वाक्यानि पठित्वा मातृभाषया / प्रान्तीयभाषया / आङ्ग्लभाषया वा अनुवादं कुर्वन्तु-
(क) राधा नगरात् आगच्छति। __________________________
(ख) विनयः वृक्षात् पुष्पाणि चिनोति। __________________________
(ग) सन्दीप कार्यालयात् गृहं गतवान्। __________________________
(घ) भगिनी दूरात् वाहनं पश्यति। __________________________
(ङ) महेश: शालायाः गृहम् आगतवान्। __________________________
(च) बाल: कपाटिकायाः धनं स्वीकरोति। __________________________
उत्तरम्:

(क) राधा नगर से आती है।
(ख) विनय पेड़ से फूल चुनता है।
(ग) सन्दीप कार्यालय से घर गया।
(घ) बहन दूर से वाहन देखती है।
(ङ) महेश पाठशाला से घर आया।
(च) बालक दरवाज़े से धन स्वीकार करता है।







Comments

Popular posts from this blog

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।