8.7.1 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 7 मञ्जुलमञ्जूषा सुन्दरसुरभाषा Class- 8th, Subject - Sanskrit, Lesson-7 ManjulManjusha SunderSurbhasha NCERT - दीपकम् / Deepakam
8.7.1 कक्षा- अष्टमी, विषय:- संस्कृतम्
पाठ - 7 मञ्जुलमञ्जूषा सुन्दरसुरभाषा
Class- 8th, Subject - Sanskrit,
Lesson-7 ManjulManjusha SunderSurbhasha
NCERT - दीपकम् / Deepakam
************************************
मुनिवरविकसितकविवरविलसित-
मञ्जुलमञ्जूषा, सुन्दरसुरभाषा ।
अयि मातस्तव पोषणक्षमता
मम वचनातीता, सुन्दरसुरभाषा ॥१॥ (पृष्ठ 76)
पदच्छेदः -
मुनिवर–विकसित–कविवर–विलसित-
मञ्जुल -मञ्जूषा सुन्दरसुरभाषा ।
अयि मातः ! तव पोषणक्षमता
मम वचनातीता सुन्दरसुरभाषा ।।
विलसित – आनन्ददायक ।
मञ्जुला – मनोहरा ।
मञ्जूषा – पेटिका ।
मातस्तव – (मातः + तव) माता तुम्हारी ।
पोषणक्षमता – पालनशक्ति ।
वचनातीता – वचन से परे ।
अन्वयः – (त्वं) मुनिवरविकसितकविवरविलसितमञ्जुलंमञ्जूषा सुन्दरसुरभाषा (असि) । अयि मातः ! तव पोषणक्षमता मम वचनातीता अस्ति।
Comments
Post a Comment