8.7.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 7 मञ्जुलमञ्जूषा सुन्दरसुरभाषा Class- 8th, Subject - Sanskrit, Lesson-7 ManjulManjusha SunderSurbhasha NCERT - दीपकम् / Deepakam
8.7.2 कक्षा- अष्टमी, विषय:- संस्कृतम्
पाठ - 7 मञ्जुलमञ्जूषा सुन्दरसुरभाषा
Class- 8th, Subject - Sanskrit,
Lesson-7 ManjulManjusha SunderSurbhasha
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
अभ्यास कार्यम्
1. अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत -
(क) सुन्दरसुरभाषा कस्य वचनातीता ?
उत्तरम् - वेदानां |
(ख) संस्कृतभाषा कुत्र विजयते ?
उत्तरम् - विश्वे |
(ग) संस्कृतभाषा कस्य आशा ?
उत्तरम् - जनानाम् |
(घ) संस्कृते कति रसाः सन्ति ?
उत्तरम् - नव |
(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ?
उत्तरम् - संस्कृतभाषायाः |
2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत -
(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ?
उत्तरम् - संस्कृतभाषा सामान्य जनानां जीवनस्य आशा अस्ति ।
(ख) केषां विचाराः जनान् अभिप्रेरयन्ति ?
उत्तरम् – वेद – उपनिषद् – वेदान्त – पुराणादीनां विचाराः जनान् अभिप्रेरयन्ति ।
(ग) कैः रसैः समृद्धा साहित्यपरम्परा विराजते ?
उत्तरम् - शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्स-अद्भुत-शान्तैः नवभिः रसैः समृद्धा साहित्यपरम्परा विराजते ।
(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ?
उत्तरम् - संस्कृतभाषा वेदेषु, उपनिषत्सु, पुराणेतिहासकाव्येषु, दर्शनेषु, व्याकरणेषु, ज्योतिष-आयुर्वेद-गणित-विज्ञानशास्त्रेषु च विहरति ।
(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि ?
उत्तरम् - अत्र संस्कृतभाषायाः सम्बोधनपदानि यथा 'हे संस्कृत', 'हे देववाणी', 'हे जननी' इत्यादीनि प्रयुक्तानि ।
३. रेखाङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत -
(क) मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः।
उत्तरम् - मुनिगणाः कस्याः विकासं कृतवन्तः?
(ख) सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति।
उत्तरम् - सामान्यजनानां जीवनं कैः प्रभावितम् अस्ति?
(ग) कवयः अपि उपादेयानि काव्यानि रचितवन्तः।
उत्तरम् - कवयः अपि कीदृशानि काव्यानि रचितवन्तः?
(घ) संस्कृतभाषा पृथिव्यां विहरति।
उत्तरम् - संस्कृतभाषा कुत्र विहरति?
(ङ) संस्कृतभाषा विविधभाषाः परिपोषयति।
उत्तरम् - संस्कृतभाषा काः परिपोषयति?
(च) वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति।
उत्तरम् - वेद-वेदाङ्गादीनि गभीराणि कानि सन्ति?
4. अधः प्रदत्तानां पदानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखत -
उत्तरम् -
पदम् | विभक्तिः | वचनम् |
मातः | संबोधनम् | एकवचनम् |
तव | षष्ठी | एकवचनम् |
मञ्जूषा | प्रथमा | एकवचनम् |
संस्कृतिः | प्रथमा | एकवचनम् |
जनानाम् | षष्ठी | बहुवचनम् |
जीवनस्य | षष्ठी | एकवचनम् |
धरायाम् | सप्तमी | एकवचनम् |
शास्त्रेषु उत्तरम् - (क) अयि मातस्तव पोषणक्षमता - मम वचनातीता, सुन्दरसुरभाषा | (ख) वेदव्यास-वाल्मीकि-मुनीनां - कालिदासबाणादिकवीनाम् | (ग) पौराणिक-सामान्यजनानाम् - जीवनस्य आशा, सुन्दरसुरभाषा | (घ) श्रुतिसुखनिनदे सकलप्रमोदे - स्मृतिहितवरदे सरसविनोदे | (ङ) वैद्यव्योम-शास्त्रादिविहारा - विजयते धरायाम् |
6. उदाहरणानुसारं अधः प्रदत्तानां पदानाम् एकपदेन अर्थ लिखत - यथा, देवस्य आलयः = देवालयः उत्तरम् - (क) सुराणां भाषा = सुरभाषा (ख) सुन्दरी सुरभाषा = सुन्दरसुरभाषा (ग) नवरसैः रुचिरा = नवरसरुचिरा (घ) पोषणस्य क्षमता = पोषणक्षमता (ङ) मञ्जुला भाषा = मञ्जुलभाषा ७. पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत - यथा – मुनिवर-विकसित-कविवर-विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा । उत्तरम् – (क) अयि मातः तव पोषणक्षमता आशा वचनातीता । (ख) वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादि कवीनाम् । (ग) पौराणिक-सामान्य-जनानां जीवनस्य संस्कृतिः । (घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे । (ङ) गति-मति-प्रेरक-काव्य-विशारदे, तव वेदविषय एषा सुन्दरसुरभाषा । (च) नवरस-रुचिरालङ्कृतिधारा मम -वेदान्तविचारा । (छ) वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम्, सुन्दरसुरभाषा ।
८. अधोलिखितविकल्पेषु प्रसङ्गानुसारम् अर्थं चिनुत - (क) “मञ्जुलमञ्जूषा” इत्यस्य अर्थः कः? उत्तरम् - (iii) मनोहररूपेण संकलिता |
(ख) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते? उत्तरम् - (iii) पौराणिक-सामान्यजनानाम् |
(ग) सुन्दरसुरभाषा कुत्र विजयते ? उत्तरम् - (iii) धरायाम् |
(घ) सुन्दरसुरभाषायां किं नास्ति ? उत्तरम् - (iv) अशुद्धिः |
(ङ) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति ? उत्तरम् - (ii) मातः | | सप्तमी |
Comments
Post a Comment