Skip to main content

8.7.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 7 मञ्जुलमञ्जूषा सुन्दरसुरभाषा Class- 8th, Subject - Sanskrit, Lesson-7 ManjulManjusha SunderSurbhasha NCERT - दीपकम् / Deepakam

                      8.7.2 कक्षा- अष्टमी,  विषय:- संस्कृतम्

पाठ - 7 मञ्जुलमञ्जूषा सुन्दरसुरभाषा  

     Class- 8th,  Subject - Sanskrit,  

Lesson-7  ManjulManjusha SunderSurbhasha  

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः 



अभ्यास कार्यम्



1.    अधः प्रदत्तानां प्रश्नानां एकपदेन उत्तरं लिखत  -

(क) सुन्दरसुरभाषा कस्य वचनातीता ?

उत्तरम् - वेदानां |

 

(ख) संस्कृतभाषा कुत्र विजयते ?

उत्तरम् - विश्वे |

 

(ग) संस्कृतभाषा कस्य आशा ?

उत्तरम् - जनानाम् |

 

(घ) संस्कृते कति रसाः सन्ति ?

उत्तरम् - नव |

 

(ङ) कस्याः ध्वनिश्रवणेन सुखं वर्धते ?

उत्तरम् - संस्कृतभाषायाः |

 

  

2. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत -   

(क) संस्कृतभाषा केषां जीवनस्य आशा अस्ति ?

उत्तरम् - संस्कृतभाषा सामान्य जनानां जीवनस्य आशा अस्ति । 

 

(ख) केषां विचाराः जनान् अभिप्रेरयन्ति ?

उत्तरम् – वेद – उपनिषद् – वेदान्त – पुराणादीनां विचाराः जनान् अभिप्रेरयन्ति । 

 

(ग) कैः रसैः समृद्धा साहित्यपरम्परा विराजते ?

उत्तरम् - शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्स-अद्भुत-शान्तैः नवभिः रसैः समृद्धा साहित्यपरम्परा विराजते । 

 

(घ) संस्कृतभाषा केषु शास्त्रेषु विहरति ?

उत्तरम् - संस्कृतभाषा वेदेषुउपनिषत्सुपुराणेतिहासकाव्येषुदर्शनेषुव्याकरणेषुज्योतिष-आयुर्वेद-गणित-विज्ञानशास्त्रेषु च विहरति ।

 

(ङ) संस्कृतभाषायाः कानि कानि सम्बोधनपदानि अत्र प्रयुक्तानि ?

उत्तरम् - अत्र संस्कृतभाषायाः सम्बोधनपदानि यथा 'हे संस्कृत', 'हे देववाणी', 'हे जननीइत्यादीनि प्रयुक्तानि ।

 


. रेखा‌ङ्कितपदानि आश्रित्य प्रश्ननिर्माणं कुरुत -

(क) मुनिगणाः संस्कृतभाषायाः विकासं कृतवन्तः। 

उत्तरम् -  मुनिगणाः कस्याः विकासं कृतवन्तः?

 

(ख) सामान्यजनानां जीवनं काव्यैः प्रभावितम् अस्ति। 

उत्तरम् -  सामान्यजनानां जीवनं कैः प्रभावितम् अस्ति?

 

(ग) कवयः अपि उपादेयानि काव्यानि रचितवन्तः। 

उत्तरम् -  कवयः अपि कीदृशानि काव्यानि रचितवन्तः?

 

(घ) संस्कृतभाषा पृथिव्यां विहरति। 

उत्तरम् -  संस्कृतभाषा कुत्र विहरति?

 

(ङ) संस्कृतभाषा विविधभाषाः परिपोषयति। 

उत्तरम् -  संस्कृतभाषा काः परिपोषयति?

 

(च) वेद-वेदाङ्गादीनि गभीराणि शास्त्राणि सन्ति। 

उत्तरम् -  वेद-वेदाङ्गादीनि गभीराणि कानि सन्ति?

 

  

4. अधः प्रदत्तानां पदानाम् उदाहरणानुसारं विभक्तिं वचनं च लिखत -

उत्तरम् -

पदम्

विभक्तिः

वचनम्

मातः

संबोधनम्

एकवचनम्

तव

षष्ठी

एकवचनम्

मञ्जूषा

प्रथमा

एकवचनम्

संस्कृतिः

प्रथमा

एकवचनम्

जनानाम्

षष्ठी

बहुवचनम्

जीवनस्य

षष्ठी

एकवचनम्

धरायाम्

सप्तमी

एकवचनम्

शास्त्रेषु5. अधोलिखितानां पद्यांशानां यथायोग्यं मेलनं कुरुत -

उत्तरम् -

(क) अयि मातस्तव पोषणक्षमता        -        मम वचनातीतासुन्दरसुरभाषा |

(ख) वेदव्यास-वाल्मीकि-मुनीनां        -        कालिदासबाणादिकवीनाम् |

(ग) पौराणिक-सामान्यजनानाम्         -        जीवनस्य आशासुन्दरसुरभाषा |

(घ) श्रुतिसुखनिनदे सकलप्रमोदे        -        स्मृतिहितवरदे सरसविनोदे |

(ङ) वैद्यव्योम-शास्त्रादिविहारा          -        विजयते धरायाम् |

 

 6उदाहरणानुसारं अधः प्रदत्तानां पदानाम् एकपदेन अर्थ लिखत -

यथा  देवस्य आलयः         =       देवालयः

 उत्तरम् -       (क) सुराणां भाषा      =       सुरभाषा 

(ख) सुन्दरी सुरभाषा  =       सुन्दरसुरभाषा 

(ग) नवरसैः रुचिरा    =       नवरसरुचिरा 

(घ) पोषणस्य क्षमता   =       पोषणक्षमता 

(ङ) मञ्जुला भाषा     =       मञ्जुलभाषा 


७. पेटिकातः पदानि चित्वा रिक्तस्थानानि पूरयत -

यथा – मुनिवर-विकसित-कविवर-विलसित- मञ्जुलमञ्जूषा सुन्दरसुरभाषा ।

उत्तरम् –

(क) अयि मातः तव पोषणक्षमता आशा वचनातीता । 

(ख) वेदव्यास-वाल्मीकि-मुनीनां कालिदासबाणादि कवीनाम् । 

(ग) पौराणिक-सामान्य-जनानां जीवनस्य संस्कृतिः । 

(घ) श्रुतिसुखनिनदे सकलप्रमोदे स्मृतिहितवरदे सरसविनोदे । 

(ङ) गति-मति-प्रेरक-काव्य-विशारदेतव वेदविषय एषा सुन्दरसुरभाषा । 

(च) नवरस-रुचिरालङ्कृतिधारा मम -वेदान्तविचारा । 

(छ) वैद्य-व्योम-शास्त्रादि-विहारा विजयते धरायाम्सुन्दरसुरभाषा ।

 

८. अधोलिखितविकल्पेषु प्रस‌ङ्गानुसारम् अर्थं चिनुत -

(क) “मञ्जुलमञ्जूषा” इत्यस्य अर्थः कः?

उत्तरम् -  (iii) मनोहररूपेण संकलिता |

 

(ख) सुन्दरसुरभाषा केषां जीवनस्य आशा उच्यते?

उत्तरम् -  (iii) पौराणिक-सामान्यजनानाम् |

 

(ग) सुन्दरसुरभाषा कुत्र विजयते ?

उत्तरम् -  (iii) धरायाम् |

 

(घ) सुन्दरसुरभाषायां किं नास्ति ?

उत्तरम् -  (iv) अशुद्धिः |

 

(ङ) कविः सुन्दरसुरभाषां केन पदेन सम्बोधयति ?

उत्तरम् -  (ii) मातः |





सप्तमी




Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।