Skip to main content

8.7.3 LP मञ्जुलमञ्जूषा सुन्दरसुरभाषा

 

8.7.3 LP मञ्जुलमञ्जूषा सुन्दरसुरभाषा 


पाठ योजना (Lesson Plan)

विषयः संस्कृतम्
पुस्तकः दीपकम्
पाठः सप्तमः — मञ्जुलमञ्जूषा सुन्दरसुरभाषा
कक्षा: अष्टमी
कालावधिः: ४५ मिनिटाः


१. अवधारणाः (Concepts)

१. संस्कृतभाषाया: माधुर्यं, लावण्यं च।
२. संस्कृतभाषा ज्ञानविज्ञानयोः मूलभूता।
३. संस्कृतस्य लोकसंस्कृतेः संवाहकत्वम्।


२. अधिगम-फलानि (Learning Outcomes – as per NCERT)

विद्यार्थिनः —

  • संस्कृतभाषायाः सौन्दर्यं, वैज्ञानिकता च अवगन्तुं शक्नुवन्ति।
  • पाठे वर्णितां संस्कृतभाषायाः महत्त्वं स्वशब्देषु कथयितुं शक्नुवन्ति।
  • संस्कृतश्लोकान् सुशुद्धस्वरेण पठितुं, अर्थं विवेचितुं च शक्नुवन्ति।
  • संस्कृतभाषायां सूक्तिवाक्यानां प्रयोगं दैनन्दिनजीवने कर्तुं प्रेरिताः भवन्ति।

३. शिक्षण-शास्त्रीय रणनीतयः (Pedagogical Strategies)

  • संवादात्मक पद्धतिः: शिक्षकः विद्यार्थिभिः संस्कृतभाषायाः उपयोगिता विषये प्रश्नोत्तररूपेण चर्चां करोति।
  • गोष्ठीकार्यक्रमः: विद्यार्थिनः समूहैः “संस्कृतभाषा कुतः आवश्यकाऽस्ति?” इति विषयपर्यन्तं चर्चा कुर्वन्ति।
  • पठन-गान-विधिः: श्लोकपाठः, नाट्यरूपेण प्रस्तुतिः च।
  • दृश्यश्राव्यसाधनानि: संस्कृतभाषा–विषयक लघुचित्रं (video) प्रदर्श्य भाषायाः मधुरत्वं अवगम्यते।

४. अन्यविषयसमाकलनम् (Integration with other subjects)

  • हिन्दी: भाषा-सौन्दर्यस्य तुलनात्मक अध्ययनम्।
  • इतिहासः: प्राचीनभारते संस्कृतभाषायाः स्थानम्।
  • विज्ञानम्: संस्कृतस्य वैज्ञानिकशब्दनिर्माणे योगदानम्।
  • कला: सुलेखनं, श्लोकलिपिः, चित्रणम् इत्यादि।

५. मूल्यांकनम् (Assessment – Item Format)

(अ) मौखिकम् –

  • संस्कृतभाषायाः विशेषतां कथयतु (प्रश्नोत्तरम्)।
  • श्लोकस्य अर्थं व्याख्यातु।

(ब) लिखितम् –

  • रिक्तस्थानपूर्तिः
  • “संस्कृतभाषा किमर्थं सुन्दरा?” इत्यस्य उत्तरं लेखतु।
  • श्लोकानां अर्थलेखनम्।

(स) क्रियात्मकम् –

  • समूहकार्ये संस्कृतवाक्यानि दैनन्दिनजीवने प्रयुक्तानि दर्शयन्तु।

६. साधनसामग्री (Resources – Digital/Physical)

डिजिटलः:

  • NCERT ePathshala Video (पाठ–७)
  • संस्कृतभाषा–विषयक YouTube लघुचित्रः
  • PowerPoint प्रस्तुति

भौतिकः:

  • श्लोकसंग्रहः, चार्टः
  • संस्कृतसुभाषितपुस्तिका
  • ब्लैकबोर्ड, चित्रफलकः, शब्दकार्डाः

७. एकविंशतितमशताब्द्याः कौशलानि / मूल्यशिक्षा / व्यावसायिककौशलानि (21st Century Skills / Value Education / Vocational Skills)

  • संचारकौशलम् — संस्कृतभाषायां संवादस्य अभ्यासः।
  • सहकार्यभावः — समूहकार्यात्।
  • संस्कृतिकमूल्यानि — भारतीयभाषानां प्रति आदरः।
  • डिजिटलसाक्षरता — दृश्यश्राव्यसाधनानां प्रयोगः।
  • रचनात्मकता — संस्कृतवाक्यरचना, लघुनाट्यप्रस्तुति।

८. विस्तारः / वास्तविकजीवनसंबन्धः (Extension / Real-life Application)

  • विद्यार्थिनः विद्यालये “संस्कृतसप्ताहः” उत्सवेषु भागं गृह्णन्ति।
  • संस्कृतवाक्यानां दैनन्दिनजीवने प्रयोगः (उदा. नमः, कृपया, धन्यवादः)।
  • संस्कृतश्लोकैः प्रेरणादायकसन्देशानां लेखनं गृहकार्यम्।

क्या आप चाहेंगे कि मैं इसी पाठ योजना का सुंदर तालिकाबद्ध प्रारूप (table format) भी तैयार कर दूँ जो सीधे शिक्षक डायरी में लिखने योग्य हो?

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।