8.7.3 LP मञ्जुलमञ्जूषा सुन्दरसुरभाषा
पाठ योजना (Lesson Plan)
विषयः संस्कृतम्
पुस्तकः दीपकम्
पाठः सप्तमः — मञ्जुलमञ्जूषा सुन्दरसुरभाषा
कक्षा: अष्टमी
कालावधिः: ४५ मिनिटाः
१. अवधारणाः (Concepts)
१. संस्कृतभाषाया: माधुर्यं, लावण्यं च।
२. संस्कृतभाषा ज्ञानविज्ञानयोः मूलभूता।
३. संस्कृतस्य लोकसंस्कृतेः संवाहकत्वम्।
२. अधिगम-फलानि (Learning Outcomes – as per NCERT)
विद्यार्थिनः —
- संस्कृतभाषायाः सौन्दर्यं, वैज्ञानिकता च अवगन्तुं शक्नुवन्ति।
- पाठे वर्णितां संस्कृतभाषायाः महत्त्वं स्वशब्देषु कथयितुं शक्नुवन्ति।
- संस्कृतश्लोकान् सुशुद्धस्वरेण पठितुं, अर्थं विवेचितुं च शक्नुवन्ति।
- संस्कृतभाषायां सूक्तिवाक्यानां प्रयोगं दैनन्दिनजीवने कर्तुं प्रेरिताः भवन्ति।
३. शिक्षण-शास्त्रीय रणनीतयः (Pedagogical Strategies)
- संवादात्मक पद्धतिः: शिक्षकः विद्यार्थिभिः संस्कृतभाषायाः उपयोगिता विषये प्रश्नोत्तररूपेण चर्चां करोति।
- गोष्ठीकार्यक्रमः: विद्यार्थिनः समूहैः “संस्कृतभाषा कुतः आवश्यकाऽस्ति?” इति विषयपर्यन्तं चर्चा कुर्वन्ति।
- पठन-गान-विधिः: श्लोकपाठः, नाट्यरूपेण प्रस्तुतिः च।
- दृश्यश्राव्यसाधनानि: संस्कृतभाषा–विषयक लघुचित्रं (video) प्रदर्श्य भाषायाः मधुरत्वं अवगम्यते।
४. अन्यविषयसमाकलनम् (Integration with other subjects)
- हिन्दी: भाषा-सौन्दर्यस्य तुलनात्मक अध्ययनम्।
- इतिहासः: प्राचीनभारते संस्कृतभाषायाः स्थानम्।
- विज्ञानम्: संस्कृतस्य वैज्ञानिकशब्दनिर्माणे योगदानम्।
- कला: सुलेखनं, श्लोकलिपिः, चित्रणम् इत्यादि।
५. मूल्यांकनम् (Assessment – Item Format)
(अ) मौखिकम् –
- संस्कृतभाषायाः विशेषतां कथयतु (प्रश्नोत्तरम्)।
- श्लोकस्य अर्थं व्याख्यातु।
(ब) लिखितम् –
- रिक्तस्थानपूर्तिः
- “संस्कृतभाषा किमर्थं सुन्दरा?” इत्यस्य उत्तरं लेखतु।
- श्लोकानां अर्थलेखनम्।
(स) क्रियात्मकम् –
- समूहकार्ये संस्कृतवाक्यानि दैनन्दिनजीवने प्रयुक्तानि दर्शयन्तु।
६. साधनसामग्री (Resources – Digital/Physical)
डिजिटलः:
- NCERT ePathshala Video (पाठ–७)
- संस्कृतभाषा–विषयक YouTube लघुचित्रः
- PowerPoint प्रस्तुति
भौतिकः:
- श्लोकसंग्रहः, चार्टः
- संस्कृतसुभाषितपुस्तिका
- ब्लैकबोर्ड, चित्रफलकः, शब्दकार्डाः
७. एकविंशतितमशताब्द्याः कौशलानि / मूल्यशिक्षा / व्यावसायिककौशलानि (21st Century Skills / Value Education / Vocational Skills)
- संचारकौशलम् — संस्कृतभाषायां संवादस्य अभ्यासः।
- सहकार्यभावः — समूहकार्यात्।
- संस्कृतिकमूल्यानि — भारतीयभाषानां प्रति आदरः।
- डिजिटलसाक्षरता — दृश्यश्राव्यसाधनानां प्रयोगः।
- रचनात्मकता — संस्कृतवाक्यरचना, लघुनाट्यप्रस्तुति।
८. विस्तारः / वास्तविकजीवनसंबन्धः (Extension / Real-life Application)
- विद्यार्थिनः विद्यालये “संस्कृतसप्ताहः” उत्सवेषु भागं गृह्णन्ति।
- संस्कृतवाक्यानां दैनन्दिनजीवने प्रयोगः (उदा. नमः, कृपया, धन्यवादः)।
- संस्कृतश्लोकैः प्रेरणादायकसन्देशानां लेखनं गृहकार्यम्।
क्या आप चाहेंगे कि मैं इसी पाठ योजना का सुंदर तालिकाबद्ध प्रारूप (table format) भी तैयार कर दूँ जो सीधे शिक्षक डायरी में लिखने योग्य हो?
Comments
Post a Comment