Skip to main content

8.8.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 8 पश्यत कौणमैशान्यां भारतस्य मनोहरम् Class- 8th, Subject - Sanskrit, Lesson-8 Pashyat Kaunmaishanayam Bharatasya Manoharam NCERT - दीपकम् / Deepakam

                       8.8.2 कक्षा- अष्टमी,  विषय:- संस्कृतम्

पाठ - 8  पश्यत कौणमैशान्यां भारतस्य मनोहरम्

     Class- 8th,  Subject - Sanskrit,  

Lesson-8  Pashyat Kaunmaishanayam Bharatasya Manoharam 

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः 


1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति? 
उत्तरम्: अष्टाविंशतिः 

(ख) प्राचीनेतिहासे का स्वाधीनाः आसन्? 

उत्तरम्: सप्तभगिन्यः

(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते? 

उत्तरम्: अष्टराज्यानाम् 

(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति? 

उत्तरम्: अष्ट 

(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः? 

उत्तरम्: वंशोद्योगः 

2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत –
(क) भ्रातृसहित-भगिनीसप्तके कानि राज्यानि सन्ति? 
उत्तरम्: अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा च भगिन्यः; सिक्किमः भ्राता अस्ति।

(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
उत्तरम्: एतेषां सामाजिक-सांस्कृतिक-साम्यं च भौगोलिकवैशिष्ट्यं च दृष्ट्वा, एतानि सप्तभगिन्यः इति कथ्यन्ते।

(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति?
उत्तरम्: गारो-खासी-नागा-मिजो-लेप्चा-प्रभृतयः जनजातीयाः ऐशान्यप्रदेशेषु निवसन्ति।

(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति?
उत्तरम्: पूर्वोत्तरप्रादेशिकाः स्वलीलाकलासु च पर्वपरम्परासु च निष्णाताः सन्ति।

(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
उत्तरम्: सप्तभगिनीप्रदेशेषु वंशवृक्षवस्तूनाम् उपयोगः वस्त्राभूषणगृहनिर्माणेषु क्रियते।


3. अधोलिखितेषु पदेषु प्रकृति-प्रत्ययविभागं कुरुत-
यथा – गन्तुम्  =  गम + ‘तुमुन्
(क) ज्ञातुम्  ___________ + ___________
(ख) विश्रुतः ___________ + ___________
(ग) अतिरिच्य ___________ + ___________
(घ) पठनीयम् ___________ + ___________
उत्तरम्:
गन्तुम् = गम् (प्रकृति) + तुमुन् (प्रत्यय)
(क) ज्ञातुम् = ज्ञा + तुमुन्
(ख) विश्रुतः = श्रु + क्त (वि + पूर्वसर्ग)
विश्रुतः = वि (उपसर्ग) + श्रु (धातु) + क्त (कृदन्त प्रत्यय)
(ग) अतिरिच्य = ऋच् + अतिच (उपसर्ग) + यङ् (प्रत्यय)
अतिरिच्य = अति (उपसर्ग) + ऋच् (धातु) + ल्यप् (कृदन्त प्रत्यय)
(घ) पठनीयम् = पठ् + णीय

4. रेखाङ्कितम् पदम् आधृत्य प्रश्ननिर्माणं कुरुत –
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः । 
प्रश्नः – कस्य देशस्य राज्यानां विषये यूयं ज्ञातुमिच्छथ? 

(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः | 
प्रश्नः – प्राचीनेतिहासे के स्वाधीनाः का: दृष्टाः? 

(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते । 
प्रश्नः – प्रदेशे कस्यानां बाहुल्यं वर्तते? 

(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि । 
प्रश्नः – एतानि राज्यानि तु भ्रमणार्थं किमसदृशानि सन्ति? 


5. यथानिर्देशम् उत्तरत
(क)  महोदये ! मम भगिनी कथयति। अत्र ‘मम’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तरम्: ‘मम’ इति सर्वनामपदं ‘भगिन्यै’ प्रयुक्तम्।

(ख) सामाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि। अस्मिन् वाक्ये ‘प्रथितानि’ इति क्रियापदस्य कर्तृपदं किम् ?
उत्तरम्: अत्र ‘इमानि’ इति कर्तृपदम् अस्ति।

(ग)  एतेषां राज्यानां पुनः सङ्घटनं विहितम्। अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम् ?
उत्तरम्: ‘विहितम्’ इति क्रियापदं अस्ति।

(घ) अत्र वंशवृक्षाणां प्राचुर्यं विद्यते। अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं किम् ?
उत्तरम्: ‘प्राचुर्यम्’ इति विपरीतार्थकं पदं अस्ति।

(ङ) क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते। अस्मिन् वाक्ये ‘सन्ति’ इति क्रियापदस्य समानार्थकं पदं किम् ?
उत्तरम्: ‘वर्तन्ते’ इति समानार्थकं क्रियापदं अस्ति।


6. अधः शब्दजालं प्रदत्तम् अस्ति । अस्मिन् उपरितः अधः वामतः दक्षिणं चेति आधारं कृत्वा सार्थक शब्दान् रेखाङ्कयत-

उत्तरम्:
जनजातिः
खासी
नागा
मिजोरमः
संस्कृतिः
पूर्वोत्तरम्
देशस्य
भगिन्यः
गारो
प्राकृतिकः
वंशवृक्षः
अरुणाचलः
मेघालयः
भ्राता
भिन्निः


7. पट्टिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-

(क) छात्राः अद्य ____________ विषये ज्ञातुमिच्छन्ति।
(ख) अस्माकं देशे ____________ राज्यानि तथा अष्ट केन्द्रशासितप्रदेशाः सन्ति।
(ग) सप्तभगिन्यः एकः भ्राता च इति ____________ कथ्यन्ते।
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि –
 ____________, ____________, ____________, ____________, ____________, ____________, ____________।
(ङ) प्रदेशेऽस्मिन् ____________ बाहुल्यम् अस्ति।
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां ____________ विद्यते।
उत्तरम्:
(क) छात्राः अद्य स्वदेशस्य राज्यानाम् विषये ज्ञातुमिच्छन्ति।
(ख) अस्माकं देशे अष्टाविंशतिः राज्यानि तथा अष्ट केन्द्रशासितप्रदेशाः सन्ति।
(ग) सप्तभगिन्यः एकः भ्राता च इति पूर्वोत्तरराज्यानि कथ्यन्ते।
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – अरुणाचलप्रदेशः, असमः, मणिपुरं, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा च।
(ङ) प्रदेशेऽस्मिन् जनजातिः बाहुल्यम् अस्ति।
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां प्राचुर्यम् विद्यते।

8. भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति
उत्तरम्: अहसत्

(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः
उत्तरम्: लेखिका

(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्
उत्तरम्: आम्रः

(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, शाखा, वृषभः, सिंहः
उत्तरम्: शाखा

(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा
उत्तरम्: यानम्


9. विशेष्य- विशेषणानाम् उचितं मेलनं कुरुत




-------- 






Comments

Popular posts from this blog

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।