8.8.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 8 पश्यत कौणमैशान्यां भारतस्य मनोहरम् Class- 8th, Subject - Sanskrit, Lesson-8 Pashyat Kaunmaishanayam Bharatasya Manoharam NCERT - दीपकम् / Deepakam
8.8.2 कक्षा- अष्टमी, विषय:- संस्कृतम्
पाठ - 8 पश्यत कौणमैशान्यां भारतस्य मनोहरम्
Class- 8th, Subject - Sanskrit,
Lesson-8 Pashyat Kaunmaishanayam Bharatasya Manoharam
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत-
(क) अस्माकं देशे कति राज्यानि सन्ति?
उत्तरम्: अष्टाविंशतिः
(ख) प्राचीनेतिहासे का स्वाधीनाः आसन्?
उत्तरम्: सप्तभगिन्यः
(ग) केषां समवायः ‘सप्तभगिन्यः’ इति कथ्यते?
उत्तरम्: अष्टराज्यानाम्
(घ) अस्माकं देशे कति केन्द्रशासितप्रदेशाः सन्ति?
उत्तरम्: अष्ट
(ङ) सप्तभगिनी-प्रदेशे कः उद्योगः सर्वप्रमुखः?
उत्तरम्: वंशोद्योगः
2. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखत –
(क) भ्रातृसहित-भगिनीसप्तके कानि राज्यानि सन्ति?
उत्तरम्: अरुणाचलप्रदेशः, असमः, मणिपुरम्, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा च भगिन्यः; सिक्किमः भ्राता अस्ति।
(ख) इमानि राज्यानि सप्तभगिन्यः इति किमर्थं कथ्यन्ते?
उत्तरम्: एतेषां सामाजिक-सांस्कृतिक-साम्यं च भौगोलिकवैशिष्ट्यं च दृष्ट्वा, एतानि सप्तभगिन्यः इति कथ्यन्ते।
(ग) ऐशान्यकोणप्रदेशेषु के निवसन्ति?
उत्तरम्: गारो-खासी-नागा-मिजो-लेप्चा-प्रभृतयः जनजातीयाः ऐशान्यप्रदेशेषु निवसन्ति।
(घ) पूर्वोत्तरप्रादेशिकाः केषु निष्णाताः सन्ति?
उत्तरम्: पूर्वोत्तरप्रादेशिकाः स्वलीलाकलासु च पर्वपरम्परासु च निष्णाताः सन्ति।
(ङ) वंशवृक्षवस्तूनाम् उपयोगः कुत्र क्रियते?
उत्तरम्: सप्तभगिनीप्रदेशेषु वंशवृक्षवस्तूनाम् उपयोगः वस्त्राभूषणगृहनिर्माणेषु क्रियते।
3. अधोलिखितेषु पदेषु प्रकृति-प्रत्ययविभागं कुरुत-
यथा – गन्तुम् = गम + ‘तुमुन्
(क) ज्ञातुम् ___________ + ___________
(ख) विश्रुतः ___________ + ___________
(ग) अतिरिच्य ___________ + ___________
(घ) पठनीयम् ___________ + ___________
उत्तरम्:
गन्तुम् = गम् (प्रकृति) + तुमुन् (प्रत्यय)
(क) ज्ञातुम् = ज्ञा + तुमुन्
(ख) विश्रुतः = श्रु + क्त (वि + पूर्वसर्ग)
विश्रुतः = वि (उपसर्ग) + श्रु (धातु) + क्त (कृदन्त प्रत्यय)
(ग) अतिरिच्य = ऋच् + अतिच (उपसर्ग) + यङ् (प्रत्यय)
अतिरिच्य = अति (उपसर्ग) + ऋच् (धातु) + ल्यप् (कृदन्त प्रत्यय)
(घ) पठनीयम् = पठ् + णीय
4. रेखाङ्कितम् पदम् आधृत्य प्रश्ननिर्माणं कुरुत –
(क) वयं स्वदेशस्य राज्यानां विषये ज्ञातुमिच्छामः ।
प्रश्नः – कस्य देशस्य राज्यानां विषये यूयं ज्ञातुमिच्छथ?
(ख) सप्तभगिन्यः प्राचीनेतिहासे प्रायः स्वाधीनाः एव दृष्टाः |
प्रश्नः – प्राचीनेतिहासे के स्वाधीनाः का: दृष्टाः?
(ग) प्रदेशेऽस्मिन् हस्तशिल्पानां बाहुल्यं वर्तते ।
प्रश्नः – प्रदेशे कस्यानां बाहुल्यं वर्तते?
(घ) एतानि राज्यानि तु भ्रमणार्थं स्वर्गसदृशानि ।
प्रश्नः – एतानि राज्यानि तु भ्रमणार्थं किमसदृशानि सन्ति?
5. यथानिर्देशम् उत्तरत
(क) महोदये ! मम भगिनी कथयति। अत्र ‘मम’ इति सर्वनामपदं कस्यै प्रयुक्तम् ?
उत्तरम्: ‘मम’ इति सर्वनामपदं ‘भगिन्यै’ प्रयुक्तम्।
(ख) सामाजिक-सांस्कृतिकपरिदृश्यानां साम्याद् इमानि उक्तोपाधिना प्रथितानि। अस्मिन् वाक्ये ‘प्रथितानि’ इति क्रियापदस्य कर्तृपदं किम् ?
उत्तरम्: अत्र ‘इमानि’ इति कर्तृपदम् अस्ति।
(ग) एतेषां राज्यानां पुनः सङ्घटनं विहितम्। अत्र ‘सङ्घटनम्’ इति कर्तृपदस्य क्रियापदं किम् ?
उत्तरम्: ‘विहितम्’ इति क्रियापदं अस्ति।
(घ) अत्र वंशवृक्षाणां प्राचुर्यं विद्यते। अस्मात् वाक्यात् ‘अल्पता’ इति पदस्य विपरीतार्थकं पदं किम् ?
उत्तरम्: ‘प्राचुर्यम्’ इति विपरीतार्थकं पदं अस्ति।
(ङ) क्षेत्रपरिमाणैः इमानि लघूनि वर्तन्ते। अस्मिन् वाक्ये ‘सन्ति’ इति क्रियापदस्य समानार्थकं पदं किम् ?
उत्तरम्: ‘वर्तन्ते’ इति समानार्थकं क्रियापदं अस्ति।
6. अधः शब्दजालं प्रदत्तम् अस्ति । अस्मिन् उपरितः अधः वामतः दक्षिणं चेति आधारं कृत्वा सार्थक शब्दान् रेखाङ्कयत-
उत्तरम्:
जनजातिः
खासी
नागा
मिजोरमः
संस्कृतिः
पूर्वोत्तरम्
देशस्य
भगिन्यः
गारो
प्राकृतिकः
वंशवृक्षः
अरुणाचलः
मेघालयः
भ्राता
भिन्निः
7. पट्टिकातः पदानि चित्वा रिक्तस्थानानि पूरयत-
(क) छात्राः अद्य ____________ विषये ज्ञातुमिच्छन्ति।
(ख) अस्माकं देशे ____________ राज्यानि तथा अष्ट केन्द्रशासितप्रदेशाः सन्ति।
(ग) सप्तभगिन्यः एकः भ्राता च इति ____________ कथ्यन्ते।
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – ____________, ____________, ____________, ____________, ____________, ____________, ____________।
(ङ) प्रदेशेऽस्मिन् ____________ बाहुल्यम् अस्ति।
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां ____________ विद्यते।
उत्तरम्:
(क) छात्राः अद्य स्वदेशस्य राज्यानाम् विषये ज्ञातुमिच्छन्ति।
(ख) अस्माकं देशे अष्टाविंशतिः राज्यानि तथा अष्ट केन्द्रशासितप्रदेशाः सन्ति।
(ग) सप्तभगिन्यः एकः भ्राता च इति पूर्वोत्तरराज्यानि कथ्यन्ते।
(घ) सप्तभगिन्यः इत्युक्तानि राज्यानि – अरुणाचलप्रदेशः, असमः, मणिपुरं, मिजोरमः, मेघालयः, नागालैण्डं, त्रिपुरा च।
(ङ) प्रदेशेऽस्मिन् जनजातिः बाहुल्यम् अस्ति।
(छ) पूर्वोत्तरराज्येषु वंशवृक्षाणां प्राचुर्यम् विद्यते।
8. भिन्नप्रकृतिकं पदं चिनुत-
(क) गच्छति, पठति, धावति, अहसत्, क्रीडति
उत्तरम्: अहसत्
(ख) छात्रः, सेवकः, शिक्षकः, लेखिका, क्रीडकः
उत्तरम्: लेखिका
(ग) पत्रम्, मित्रम्, पुष्पम्, आम्रः, फलम्
उत्तरम्: आम्रः
(घ) व्याघ्रः, भल्लूकः, गजः, कपोतः, शाखा, वृषभः, सिंहः
उत्तरम्: शाखा
(ङ) पृथिवी, वसुन्धरा, धरित्री, यानम्, वसुधा
उत्तरम्: यानम्
9. विशेष्य- विशेषणानाम् उचितं मेलनं कुरुत
--------


Comments
Post a Comment