Skip to main content

8.8.3 LP पाठ योजना (Lesson Plan)

8.8.3 LP  पाठ योजना (Lesson Plan)


कक्षा: अष्टमी

विषय: संस्कृतम्

पाठः: अष्टमः पाठः — पश्य काञ्चनशिलायां भारतस्य मनोहरम्

पाठ्यपुस्तकम्: दीपकम् — NCERT

समयावधिः: 40–45 मिनिटानि



---


1. अभिनव संकल्पनाः (Concepts)


1. भारतदेशस्य सौन्दर्यविवेचनम्।



2. प्राचीनभारतीयसंस्कृतेः गौरवबोधनम्।



3. संस्कृतभाषायाः शुद्धोच्चारणप्रयोगः।





---


2. अधिगमफलानि (Learning Outcomes – NCERT)


विद्यार्थिनः—


1. पाठ्यांशं श्रवणेन, पठननेन च अर्थग्रहणं कर्तुं शक्नुवन्ति।



2. संस्कृतभाषायां सुशब्दोच्चारणं सह पठनं कुर्वन्ति।



3. भारतस्य भौगोलिक, सांस्कृतिक च सौन्दर्यं वर्णयितुं शक्नुवन्ति।



4. संस्कृतवाक्यानि स्वशब्दैः व्याख्यातुं तथा लेखितुं प्रयत्नं कुर्वन्ति।





---


3. शैक्षणिकनीतिः (Pedagogical Strategies)


वार्तालापप्रणाली (Discussion Method)


चित्रदर्शनं तथा विवरणलेखनम्


समूहकर्म (Group Activity) — “भारतस्य प्रसिद्धस्थानानि” विषये चर्चा


श्रवण–पठन–लेखन त्रिवेणी अभ्यासः


प्रश्नोत्तरीप्रणाली (Question–Answer Method)




---


4. अन्यविषयैः समन्वयः (Integration with Other Subjects)


भूगोलम्: भारतस्य स्थलरूपाणां अध्ययनम्।


इतिहासः: प्राचीनभारतस्य सांस्कृतिकधरोहरः।


कला–संगीतम्: भारतस्य नृत्यसंगीतकला–परम्पराया विवेचनम्।


हिन्दी/English: अनुवादकौशलविकासः।




---


5. मूल्यांकनम् (Assessment – Item Format)


1. बहुविकल्पीयप्रश्नाः (MCQs)



2. रिक्तस्थानपूर्तिः (Fill in the blanks)



3. लघुउत्तरप्रश्नाः (Short answers)



4. शब्दार्थ–वाक्यरचना:



5. समूहप्रस्तुतीकरणम् – “भारतस्य सौन्दर्यं” विषयक।





---


6. साधनसामग्री (Resources – Digital/Physical)


दीपकम् पाठ्यपुस्तकम्


भारतस्य चित्रपटलाः / मानचित्रम्


प्रोजेक्टर–सहायित PPT प्रस्तुति


YouTube शैक्षणिक संस्कृत वीडियो


श्वेतपट्टः (Whiteboard), मार्करपेनः, कार्डशीट् इत्यादि




---


7. एकविंशतितमशताब्द्याः कौशलानि (21st Century Skills / Values / Vocational Skills)


संप्रेषणकौशलम् (Communication Skills)


सृजनात्मकचिन्तनम् (Creative Thinking)


सहयोगभावना (Teamwork)


सांस्कृतिकमूल्यबोधनम् (Value of Indian Heritage)


आत्मविकासः तथा उत्तरदायित्वबोधः (Self-awareness & Responsibility)




---


8. विस्तारगतक्रियाः / जीवनसंबद्धअनुप्रयोगः (Extension / Real Life Applications)


भारतस्य ऐतिहासिक–धार्मिकस्थलानां लघुप्रदर्शनम् विद्यालये।


विद्यार्थीः “मम भारतः” विषयक लघुनिबन्धं लेखयन्ति।


संस्कृतभाषायां घोषणासूचना वा वन्दनगीतं प्रस्तुयते।


राष्ट्रीयएकता–सप्ताहे संस्कृतभाषायाम् भारतस्तुतिः।




---

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।