8.8.3 LP पाठ योजना (Lesson Plan)
कक्षा: अष्टमी
विषय: संस्कृतम्
पाठः: अष्टमः पाठः — पश्य काञ्चनशिलायां भारतस्य मनोहरम्
पाठ्यपुस्तकम्: दीपकम् — NCERT
समयावधिः: 40–45 मिनिटानि
---
1. अभिनव संकल्पनाः (Concepts)
1. भारतदेशस्य सौन्दर्यविवेचनम्।
2. प्राचीनभारतीयसंस्कृतेः गौरवबोधनम्।
3. संस्कृतभाषायाः शुद्धोच्चारणप्रयोगः।
---
2. अधिगमफलानि (Learning Outcomes – NCERT)
विद्यार्थिनः—
1. पाठ्यांशं श्रवणेन, पठननेन च अर्थग्रहणं कर्तुं शक्नुवन्ति।
2. संस्कृतभाषायां सुशब्दोच्चारणं सह पठनं कुर्वन्ति।
3. भारतस्य भौगोलिक, सांस्कृतिक च सौन्दर्यं वर्णयितुं शक्नुवन्ति।
4. संस्कृतवाक्यानि स्वशब्दैः व्याख्यातुं तथा लेखितुं प्रयत्नं कुर्वन्ति।
---
3. शैक्षणिकनीतिः (Pedagogical Strategies)
वार्तालापप्रणाली (Discussion Method)
चित्रदर्शनं तथा विवरणलेखनम्
समूहकर्म (Group Activity) — “भारतस्य प्रसिद्धस्थानानि” विषये चर्चा
श्रवण–पठन–लेखन त्रिवेणी अभ्यासः
प्रश्नोत्तरीप्रणाली (Question–Answer Method)
---
4. अन्यविषयैः समन्वयः (Integration with Other Subjects)
भूगोलम्: भारतस्य स्थलरूपाणां अध्ययनम्।
इतिहासः: प्राचीनभारतस्य सांस्कृतिकधरोहरः।
कला–संगीतम्: भारतस्य नृत्यसंगीतकला–परम्पराया विवेचनम्।
हिन्दी/English: अनुवादकौशलविकासः।
---
5. मूल्यांकनम् (Assessment – Item Format)
1. बहुविकल्पीयप्रश्नाः (MCQs)
2. रिक्तस्थानपूर्तिः (Fill in the blanks)
3. लघुउत्तरप्रश्नाः (Short answers)
4. शब्दार्थ–वाक्यरचना:
5. समूहप्रस्तुतीकरणम् – “भारतस्य सौन्दर्यं” विषयक।
---
6. साधनसामग्री (Resources – Digital/Physical)
दीपकम् पाठ्यपुस्तकम्
भारतस्य चित्रपटलाः / मानचित्रम्
प्रोजेक्टर–सहायित PPT प्रस्तुति
YouTube शैक्षणिक संस्कृत वीडियो
श्वेतपट्टः (Whiteboard), मार्करपेनः, कार्डशीट् इत्यादि
---
7. एकविंशतितमशताब्द्याः कौशलानि (21st Century Skills / Values / Vocational Skills)
संप्रेषणकौशलम् (Communication Skills)
सृजनात्मकचिन्तनम् (Creative Thinking)
सहयोगभावना (Teamwork)
सांस्कृतिकमूल्यबोधनम् (Value of Indian Heritage)
आत्मविकासः तथा उत्तरदायित्वबोधः (Self-awareness & Responsibility)
---
8. विस्तारगतक्रियाः / जीवनसंबद्धअनुप्रयोगः (Extension / Real Life Applications)
भारतस्य ऐतिहासिक–धार्मिकस्थलानां लघुप्रदर्शनम् विद्यालये।
विद्यार्थीः “मम भारतः” विषयक लघुनिबन्धं लेखयन्ति।
संस्कृतभाषायां घोषणासूचना वा वन्दनगीतं प्रस्तुयते।
राष्ट्रीयएकता–सप्ताहे संस्कृतभाषायाम् भारतस्तुतिः।
---
Comments
Post a Comment