Skip to main content

8.9.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 9 कोऽरुक् ? कोऽरुक् ? कोऽरुक् ? Class- 9th, Subject - Sanskrit, Lesson-9 KoRuk Koruk Koruk NCERT - दीपकम् / Deepakam

                8.9.2 कक्षा- अष्टमी,  विषय:- संस्कृतम्

पाठ - 9  कोऽरुक् ? कोऽरुक् ? कोऽरुक् ?

     Class- 9th,  Subject - Sanskrit,  

Lesson-9  KoRuk Koruk Koruk

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः 



प्रश्नानि (पृष्ठम् 104)

1. अधोलिखितान् प्रश्नानाम् एकपदेन उत्तरत 
(क) शुकरूपं कः धृतवान्? 
उत्तरम्: धन्वन्तरिः 

(ख) धन्वन्तरिः (शुकः) कुत्र उपविश्य ध्वनिम् अकरोत्? 
उत्तरम्: वृक्षे 

(ग) अन्ते शुकः कस्य आश्रमस्य समीपं गतवान्? 
उत्तरम्: वाग्भटस्य 

(घ) ऋतवः कति सन्ति? 
उत्तरम्: षट् 

(ङ) वाग्भटः शुकस्य रहस्यं केभ्यः उक्तवान्? 
उत्तरम्: शिष्येभ्यः

2. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयत  —

(क) _______ जनाः कथं निरामयाः भवन्ति?
(ख) अन्ते सः वैद्यस्य वाग्भटस्य ________ गतवान्।
(ग) तव उत्कृष्टेन ________ अहम् अतीव सन्तुष्टः अस्मि।
(घ) महर्षेः _______ नाम भवन्तः श्रुतवन्तः स्युः।
(ङ) लघुद्रव्याणि _______ सेवनेन हानिकराणि जायन्ते।

उत्तरम्:
(क) भारतवर्षे जनाः कथं निरामयाः भवन्ति?
(ख) अन्ते सः वैद्यस्य वाग्भटस्य कुटीरसमीपं गतवान्।
(ग) तव उत्कृष्टेन आयुर्वेदज्ञानेन अहम् अतीव सन्तुष्टः अस्मि।
(घ) महर्षेः चरकस्य नाम भवन्तः श्रुतवन्तः स्युः।
(ङ) लघुद्रव्याणि अतिमात्रं सेवनेन हानिकराणि जायन्ते।

3. अधोलिखितानां प्रश्नानां पूर्णवाक्येन उत्तराणि लिखत —
(क) मधुरां वाणीं श्रुत्वा चिकित्सानिरतः वाग्भटः किम् अकरोत्? 
उत्तरम्: मधुरां वाणीं श्रुत्वा वाग्भटः प्राङ्गणम् आगत्य सर्वासु दिक्षु अपश्यत्। 

(ख) वाग्भटः झटिति किम् अकरोत्?
उत्तरम्: वाग्भटः झटिति तस्मै विहगाय मधुराणि फलानि समर्पितवान्। 

(ग) छात्राः पुनः जिज्ञासया आचार्यं किम् अपृच्छन्? 
उत्तरम्: छात्राः पुनः आचार्यं अपृच्छन् – “हितभुक्, मितभुक्, ऋतुभुक् इति – एतेषां कः आशयः?” 

(घ) भगवान् धन्वन्तरिः अस्माकं कृते संक्षेपेण किं प्रदत्तवान्? 
उत्तरम्: भगवान् धन्वन्तरिः अस्माकं कृते स्वास्थ्यरक्षणाय सूत्ररूपेण सन्देशम् दत्तवान्। 

(ङ) ऋषयः नित्यं कां प्रार्थनां कुर्वन्ति? 
उत्तरम्: ऋषयः नित्यं “सर्वे भवन्तु सुखिनः…” इत्यादि प्रार्थनां कुर्वन्ति। 


4 पाठात् यथोचितानि विशेषणपदानि

विशेष्यपदानि वा चिन्त्वा रिक्तस्थानानि पूरयत — 




5 .पाठं पठित्वा अधोलिखितपट्टिकातः पदानि चित्वा उचितसञ्चिकायां पूरयत —








6. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत —
(क) अस्माभिः नित्यं व्यायामः, स्नानं, दन्तधावनं, बुभुक्षायाञ्च भोजनं कर्तव्यम्।
उत्तरम्: अस्माभिः नित्यकाले व्यायामः, स्नानम्, दन्तधावनं च कर्तव्यं, बुभुक्षायां भोजनं च आवश्यकं।

(ख) अस्माभिः हितकरः आहारः सेवनीयः येन विकाराणां शमनं स्वास्थ्यस्य च रक्षणं भवेत्।
उत्तरम्: येन विकाराणां शमनं स्वास्थ्यस्य च रक्षणं भवति, तादृशः हितकरः आहारः अस्माभिः सेवनीयः।

(ग) ऋतोः अनुसारं भोजनेन बलस्य वर्णस्य च अभिवृद्धिः भवति।
उत्तरम्: ऋतूनां अनुसारं भोजनं कुर्वन् जनः बलवर्णयोः अभिवृद्धिं प्राप्नोति।





Comments

Popular posts from this blog

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।