Skip to main content

8.2.2 कक्षा -अष्टमी, विषय:-संस्कृतम्, द्वितीयः पाठ: (बिलस्य वाणी न कदापि मे श्रुता ) Class-8th, Subject-Sanskrit, Lesson-2 (Bilasya Vaani N Kadapi Me Shruta) Abhyaas

               8.2.2   कक्षा -अष्टमी, विषय:-संस्कृतम्, 

         द्वितीयः पाठ:  (बिलस्य वाणी न कदापि मे श्रुता  )

                Class-8th,  Subject-Sanskrit, 

                                Lesson-2 

 (Bilasya Vaani N Kadapi Me Shruta)        

                                 Abhyaas 

       ************************************ 

नमो नमः। 

अष्टमकक्ष्यायाः रुचिरा भाग-3 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम् । 

अद्य वयं द्वितीय-पाठस्य अभ्यासकार्यं कुर्म: । 

 पाठस्य नाम अस्ति 

                   बिलस्य वाणी न कदापि मे श्रुता  

अहं डॉ. विपिन:। 

       ************************************ 

           द्वितीयः पाठः   बिलस्य वाणी न कदापि मे श्रुता 

                      अभ्यास: (Exercise)


1-उच्चारणं कुरुत- 

कस्मिंश्चित् एतच्छुृत्वा     विचिन्त्य 

क्षुधार्तः  समाह्वानम् भयसन्त्रस्तमनसाम्

सिहपदपद्धतिः  साध्विदम्     प्रतिध्वनिः

2-एकपदेन उत्तरं लिखत-

(क)सिहस्य नाम किम्?

उत्तरम् - खरनखरः।


(ख) गुहायाः स्वामी कः आसीत्?

उत्तरम् - दधिपुच्छः / शृगालः ।


(ग)सिहः कस्मिन् समये गुहायाः समीपे आगतः?

उत्तरम् - सूर्यास्तसमये।


(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?

उत्तरम् -भयसन्त्रस्तमनसाम्भय-सन्-त्रस्त-मनसाम्)। 


(ङ) गुहा केन प्रतिध्वनिता?

उत्तरम् - सिंह-गर्जनेन


3-पूर्णवाक्येन उत्तरत-

(क) खरनखरः कुत्र प्रतिवसति स्म?

उत्तरम् - खरनखरः वने प्रतिवसति स्म। 


(ख) महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत् ?

उत्तरम् - महतीं गुहां दृष्ट्वा सिहः अचिन्तयत्-  "नूनम् एतस्यां गुहायां रात्रौ कोsपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि।" 


(ग) शृगालः किम् अचिन्तयत्?

उत्तरम् - शृगालः अचिन्तयत्-  "अहो विनष्टोSस्मि। नूनम् अस्मिन् बिले सिहः अस्ति इति तर्कयामि। तत् कि करवाणि?"


(घ) शृगालः कुत्र पलायितः?

उत्तरम् - शृगालः गुहायाः दूरं पलायितः।


(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?

उत्तरम् - गुहा-समीपम् आगत्य शृगालः सिंहपदपद्धतिं पश्यति।


(च) कः शोभते?

उत्तरम् - अनागतं यः कुरुते सः शोभते।


4-रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-

(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्।

उत्तरम् - कीदृशः सिंहः कुत्रपि आहारं न प्राप्तवान्? 

कीदृशः (कैसा)

(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्।

उत्तरम् - किं नाम शृगालः गुहायाः स्वामी आसीत्?

किम् (क्या)

(ग) एषा गुहा स्वामिनः   सदा आह्वानं करोति।

उत्तरम् - एषा गुहा कस्य सदा आह्नानं करोति?

कस्य (किसका)

(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः  क्रियाः न प्रवर्तन्ते।

उत्तरम् - भयसन्त्रस्तमनसां कीदृशाः क्रियाः न प्रवर्तन्ते?

कीदृशाः (कैसी)

(ङ) आह्वानेन शृगालः बिले   प्रविश्य सिंहस्य भोज्यं भविष्यति।

उत्तरम् - आह्वानेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति?

कुत्र (कहाँ पर) 


5-घटनाक्रमानुसारं वाक्यानि लिखत-

(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।

(ख) सिहः एकां महतीं गुहाम् अपश्यत्।

(ग) परिभम्रन् सिहः क्षुधार्ताे जातः।

(घ) दूरस्थः शृगालः रवं कर्त्तुमारब्धः।

(ङ) सिहः शृगालस्य आह्वानमकरोत्।

(च) दूरं पलायमानः शृगालः श्लोकमपठत्।

(छ) गुहायां कोsपि अस्ति इति शगृालस्य विचारः।


उत्तरम् - 

1- (ग) परिभम्रन् सिहः क्षुधार्ताे जातः।

2- (ख) सिहः एकां महतीं गुहाम् अपश्यत्।

3- (क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।

4- (छ) गुहायां कोsपि अस्ति इति शगृालस्य विचारः।

5- (घ) दूरस्थः शृगालः रवं कर्त्तुमारब्धः।

6- (ङ) सिहः शृगालस्य आह्वानमकरोत्। 

7- (च) दूरं पलायमानः शृगालः श्लोकमपठत्।


6-यथानिर्देशमुत्तरत-

(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?

उत्तरम् - 

‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये द्वे विशेषणपदे स्तः। तद्यथा

 1- एकां

 2- महतीं च।


(ख) ‘तदहम् अस्य आह्वानं  करोमि’- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?

उत्तरम् - 

‘तदहम् अस्य आह्नानं करोमि’- अत्र ‘अहम् पदं ‘सिंहाय’ प्रयुक्तम्।


(ग) ‘यदि त्वं मां न आह्नयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?

उत्तरम् -

‘यदि त्वं मां न आह्नयसि’ अस्मिन् वाक्ये ‘त्वम्’ इति कर्तृपदम्।


(घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?

उत्तरम् -‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये ‘दृश्यते’ इति क्रियापदम्।


(ङ) ‘वनेsत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?

उत्तरम् -‘वनेsत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये ‘अत्र’ इति अव्ययपदम्। 


7-मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-


कश्चन्   दूरे      नीचैः       यदा        तदा   

यदि    तर्हि      परम्       च           सहसा


एकस्मिन् वने 1. कश्चन् व्याधः जालं विस्तीर्य 2. दूरे स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः 3. नीचैः आगच्छत्। 4. यदा कपोताः तण्डुलान् अपश्यन्। 5. तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् 6. यदि वने कोsपि मनुष्यः नास्ति। 7. तर्हि कुतः तण्डुलानाम् सम्भवः। 8. परम् राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले 9.  निपतिताः। ‘अतः उक्त्तम् 10. सहसा विदधीत न क्रियाम्’।

------------------- 

अव्यय (Avyaya) 


                        8.2.1 





Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।