7.10.2 कक्षा- सप्तमी , विषय:- संस्कृतम् एकादशः पाठः ( समवायो हि दुर्जयः ) अभ्यासः Class- 7th, Subject- Sanskrit, Lesson- 1 1 (Samvaayo hi Durjaya) - Abhyaas ************************************ नमो नमः। सप्तमीकक्ष्यायाः रुचिरा भाग- 2 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। अद्य वयं एकादस -पाठस्य अभ्यासकार्यं कुर्म: । पाठस्य नाम अस्ति - समवायो हि दुर्जयः अहं डॉ. विपिन:। ************************************ दश मः पाठः ( समवायो हि दुर्जयः ) अभ्यासः ( Exercise) प्रश्न 1 : प्रश्नानाम् उत्तराणि एकपदेन लिखत- ( क) वृक्षे का प्रतिवसति स्म ? ( ख) वृक्षस्य अधः कः आगतः ? ( ग) गजः केन शाखाम् अत्रोटयत् ? ( घ) काष्ठकूटः चटकां कस्याः समीपम् अनयत् ? ( ङ) मक्षिकायाः मित्...