Skip to main content

6.15.2 कक्षा- षष्ठी, विषय:- संस्कृतम् पञ्चदशः पाठः (मातुलचन्द्र) अभ्यासः Class- 6th, Subject- Sanskrit, Lesson- 15 ( MaatulChandrH) – Abhyaas

  

6.15.2 कक्षा- षष्ठी,  विषय:- संस्कृतम् 

  पञ्चदशः पाठः (मातुलचन्द्र) अभ्यासः

Class- 6th,  Subject- Sanskrit,  Lesson- 15

 ( MaatulChandrH) – Abhyaas

       ************************************

नमो नमः। 

षष्ठकक्ष्यायाः रुचिरा भाग-1 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। 

अद्य वयं पञ्चदशः-पाठस्य अभ्यासकार्यं कुर्म: ।  

पाठस्य नाम अस्ति -   

                         मातुलचन्द्र

अहं डॉ. विपिन:। 

       ************************************  

पञ्चदशः पाठः (मातुलचन्द्र)

अभ्यासः (Exercise) 

 

प्रश्न 1: 

बालगीतं साभिनयं सस्वरं गायत।


उत्तराणिः 

इसे विद्यार्थी स्वयं अभिनय करके गाएँ।


प्रश्न 2: पद्यांशान्‌ योजयत- 

मातुल! किरसि सितपरिधानम् ............................।

तारकखचितं श्रावय गीतिम् .............................।

त्वरितमेहि मां चन्द्रिकावितानम् ...........................।

अतिशयविस्तृत कथं न स्नेहम् ............................।

धवलं तव नीलाकाशः .................................।

उत्तराणिः

मातुल! किरसि कथं न स्नेहम्

तारकखचितं चन्द्रिकावितानम्

त्वरितमेहि मां श्रावय गीतिम्

अतिशयविस्तृत नीलाकाशः

धवलं तव सितपरिधानम्

प्रश्न 3: पद्यांशेषु रिक्तस्थानानि पूरयत-

(क) प्रिय मातुल!  .................... प्रीतिम्।

(ख) कथं प्रयास्यसि  ....................।

(ग) .................... क्वचिदवकाशः।

(घ) .................... दास्यसि मातुलचन्द्र!।

(ङ) कथमायासि न .................... गेहम्।

उत्तराणिः

(क) प्रिय मातुल!  वर्धय मे प्रीतिम्।


(ख) कथं प्रयास्यसि  मातुलचंद्र।


(ग) नैव दृश्यते क्वचिदवकाशः।


(घ) मह्यम् दास्यसि मातुलचन्द्र!


(ङ) कथमायासि न भो! मम गेहम्।


प्रश्न 4: प्रश्नानाम् उत्तराणि लिखत-

(क) अस्मिन् पाठे कः मातुलः?

(ख) नीलाकाशः कीदृशः अस्ति?

(ग) मातुलचन्द्रः किं न किरति?

(घ) किं श्रावयितुं शिशुः चन्द्रं कथयति?

(ङ) चन्द्रस्य सितपरिधानं कथम् अस्ति?

उत्तराणिः

(क) अस्मिन् पाठे चन्द्रः मातुलः।

(ख) नीलाकाशः अतिश्यविस्तृतः अस्ति।

(ग) मातुलचन्द्रः स्नेहम् न किरति।

(घ) गीतिं श्रावयितुं शिशुः चन्द्रं कथयति।

(ङ) चन्द्रस्य सितपरिधानं तारकखचितं अस्ति।


प्रश्न 5: उदाहरणानुसारं निम्नलिखितपदानि सम्बोधने परिवर्तयत-


यथा- चन्द्रः - चन्द्र!

(क) शिष्यः - .........................

(ख) गोपालः - .........................

यथा- बालिका - बालिके!

(क) प्रियंवदा - .........................

(ख) लता - .........................

यथा- फलम् - फल!

(क) मित्रम् - .........................

(ख) पुस्तकम् - .........................

यथा- रविः - रवे!

(क) मुनि: - .........................

(ख) कविः - .........................

यथा- साधुः - साधो!

(क) भानुः - .........................

(ख) पशुः - .........................

यथा- नदी - नदि!

(क) देवी - .........................

(ख) मानिनी - .........................

उत्तराणिः

यथा- चन्द्रः - चन्द्र!

(क) शिष्यः - शिष्य!

(ख) गोपालः - गोपाल!

यथा- बालिका - बालिके!

(क) प्रियंवदा - प्रियंवदे!

(ख) लता - लते!

यथा- फलम् - फल!

(क) मित्रम् - मित्र!

(ख) पुस्तकम् - पुस्तक!

यथा- रविः - रवे!

(क) मुनि: - मुने!

(ख) कविः - कवे!

यथा- साधुः - साधो!

(क) भानुः - भानो!

(ख) पशुः - पशो!

यथा- नदी - नदि!

(क) देवी - देवि!

(ख) मानिनी - मानिनि!



प्रश्न 6: मञ्जूषात: उपयुक्तानाम्‌ अव्ययपदानां प्रयोगेण रिक्तस्थानानि पूरयत-


कुतः कदा कुत्र कथं किम्


(क) जगन्नाथपुरी ................... अस्ति?


(ख) त्वं .................... पुरीं गमिष्यसि?


(ग) गङ्गानदी .................... प्रवहति?


(घ) तव स्वास्थ्यं .................... अस्ति?


(ङ) वर्षाकाले मयूराः .................... कुर्वन्ति?

उत्तराणिः

(क) जगन्नाथपुरी कुत्र अस्ति?


(ख) त्वं कदा पुरीं गमिष्यसि?


(ग) गङ्गानदी कुतः प्रवहति?


(घ) तव स्वास्थ्यं कथम् अस्ति?


(ङ) वर्षाकाले मयूराः किम् कुर्वन्ति?

प्रश्न 7: तत्समशब्दान् लिखत-

 

मामा ...................................

मोर ...................................

तारा ...................................

कोयल ...................................

कबूतर ...................................

उत्तराणिः

मामा  मातुल।

मोर      मयूरः

तारा         तारकम्

कोयल कोकिलः

कबूतर कपोतः


Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।