संख्यावाचकाः शब्दाः/पदानि (SANKHYA-VACHAK-SHABD) NUMBRRS in SANSKRIT and HINDI नागरी लिपि में हिन्दी के शब्दो में संस्कृते पु./ स्त्री./ नपु. पूरण-वाचक-शब्दाः १ एक एक:/ एका/ एकम् / प्रथम: २ दो द्वौ/ द्वे/ द्वे / द्वितीयः ३ तीन त्रय:/ तिस्र / त्रीणि तृतीयः ४ चार चत्वारः/ चतस्र/ चत्वारि चतुर्थः ५ पाँच पञ्च पंचमः ६ छह षष्ट षष्टः ७ सात सप्त सप्तमः ८ आठ अष्ट अष्टमः ९ नौ नव नवमः १० दस दश दशमः ११ ग्यारह एकादश १२ बारह द्वादश १३ तेरह त्रयोदश १४ चौदह चतुर्दश १५ पन्द्रह पंचदश, पञ्चदश १६ सोलह षोड़श १७ सत्रह सप्तदश १८ अठारह अष्टादश १९ उन्नीस नवदश एकोनविंशतिः, ऊनविंशतिः २० बीस विंशतिः २१ इक्कीस एकविंशतिः २२ बाईस द्वाविंशतिः २३ तेईस त्रयोविंशतिः २४ चौबीस चतुर्विंशतिः २५ पच्चीस पञ्चविंशतिः २६ छब्बीस षड्विंशतिः २७ सत्ताईस सप्तविंशतिः २८ अट्ठाईस अष्टविंशतिः २९ उनतीस नवविंशतिः, एकोनत्रिंशत् ३० तीस त्रिंशत् ३१ इकतीस एकत्रिंशत् ३२ बत्तीस द्वात्रिंशत् ३३ तैंतीस त्रयस्त्रिंशत् ३४ चौंतीस चतुर्त्र...