8.2.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठः -2 अल्पानामपि वस्तूनां संहति: कार्यसाधिका Class- 8th, Subject - Sanskrit, Lesson-2 Alpanaampi Vastunaam SanhatiH KaryaSadhakaa NCERT - दीपकम् / Deepakam
8.2.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठः -2 अल्पानामपि वस्तूनां संहति: कार्यसाधिका Class- 8th, Subject - Sanskrit, Lesson-2 Alpanaampi Vastunaam SanhatiH Karya Sadhakaa NCERT - दीपकम् / Deepakam ************************************ 📝 वयम् अभ्यासं कुर्मः 1. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत – (क) मित्राणि ग्रीष्मावकाशे कुत्र गच्छन्ति? उत्तर - (क) उत्तराखण्डम् (ख) सर्वत्र कः प्रसृतः? उत्तर - (ख) अन्धकारः (ग) कः सर्वान् प्रेरयन् अवदत्? उत्तर - (ग) सुधीरः (घ) कः हितोपदेशस्य कथां श्रावयति? उत्तर - (घ) सुधीरः (ङ) कपोतराजस्य नाम किम्? उत्तर - (ङ) चित्रग्रीवः (च) व्याधः कान् विकीर्य जालं प्रसारितवान्? उत्तर - (च) तण्डुलकणान् (छ) ...