7.3.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -3 मित्राय नमः Class- 7th, Subject - Sanskrit, Lesson-3 Mitraaya NamaH NCERT - दीपकम् / Deepakam
7.3.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -3 मित्राय नमः Class- 7th, Subject - Sanskrit, Lesson-3 Mitraaya NamaH NCERT - दीपकम् / Deepakam ************************************ 📝 वयम् अभ्यासं कुर्मः १. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु (नीचे दिए प्रश्नों के उत्तर एक शब्द में लिखिए) (क) “शुभं भवतु” इति का वदति? ➡️ आचार्या (ख) योगिता आचार्यां “किं शिक्षयतु” इति कः वदति? ➡️ सूर्यनमस्कारम् (ग) सूर्यनमस्कारः कतीनाम् आसनानां समाहारः अस्ति? ➡️ द्वादश / द्वादशानाम् (घ) केषु सूर्यनमस्कारः श्रेष्ठः? ➡️ सर्वेषु/ योगासनेषु (ङ) सूर्यनमस्कारेण जनाः कीदृशं शरीरं प्राप्नुवन्ति? ➡️ स्वस्थम् ...